Original

अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च ।अनर्हते च यो दद्याद्वृषलीपत्युरेव च ॥ ३४ ॥

Segmented

अर्हते प्रातिवेश्याय श्राद्धम् यो न ददाति च अनर्हते च यो दद्याद् वृषली-पत्युः एव च

Analysis

Word Lemma Parse
अर्हते अर्ह् pos=va,g=m,c=4,n=s,f=part
प्रातिवेश्याय प्रातिवेश्य pos=n,g=m,c=4,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
अनर्हते अनर्हत् pos=a,g=m,c=4,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वृषली वृषली pos=n,comp=y
पत्युः पति pos=n,g=,c=6,n=s
एव एव pos=i
pos=i