Original

संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् ।न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥ ३३ ॥

Segmented

संश्रितम् वा अपि यः त्यक्त्वा साधुम् तद्-वचने रतम् न बिभर्ति नृशंस-आत्मा निन्दते च उपकारिणम्

Analysis

Word Lemma Parse
संश्रितम् संश्रि pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
साधुम् साधु pos=a,g=m,c=2,n=s
तद् तद् pos=n,comp=y
वचने वचन pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
pos=i
बिभर्ति भृ pos=v,p=3,n=s,l=lat
नृशंस नृशंस pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निन्दते निन्द् pos=v,p=3,n=s,l=lat
pos=i
उपकारिणम् उपकारिन् pos=a,g=m,c=2,n=s