Original

भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा ।असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ।तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ ३२ ॥

Segmented

भृत्यैः संदृश्यमानानाम् पुत्र-दार-आश्रितैः तथा अ संविभज्य क्षुद्राणाम् या गतिः मृष्टम् अश्नताम् ताम् गच्छेयम् गतिम् घोराम् न चेद् हन्याम् जयद्रथम्

Analysis

Word Lemma Parse
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
संदृश्यमानानाम् संदृश् pos=va,g=m,c=6,n=p,f=part
पुत्र पुत्र pos=n,comp=y
दार दार pos=n,comp=y
आश्रितैः आश्रि pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
pos=i
संविभज्य संविभज् pos=vi
क्षुद्राणाम् क्षुद्र pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मृष्टम् मृष्ट pos=n,g=n,c=2,n=s
अश्नताम् अश् pos=va,g=m,c=6,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
गतिम् गति pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
pos=i
चेद् चेद् pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s