Original

नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः ।उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ।आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ॥ ३१ ॥

Segmented

नग्नस्य स्नायमानस्य या च बन्ध्या-अतिथेः गतिः उत्कोचिनाम् मृषा उक्ति वञ्चकानाम् च या गतिः आत्म-अपहारिणाम् या च या च मिथ्या अभिशंसिन्

Analysis

Word Lemma Parse
नग्नस्य नग्न pos=a,g=m,c=6,n=s
स्नायमानस्य स्ना pos=va,g=m,c=6,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
बन्ध्या वन्ध्या pos=n,comp=y
अतिथेः अतिथि pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
उत्कोचिनाम् उत्कोचिन् pos=a,g=m,c=6,n=p
मृषा मृषा pos=i
उक्ति उक्ति pos=n,g=m,c=6,n=p
वञ्चकानाम् वञ्चक pos=a,g=m,c=6,n=p
pos=i
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अपहारिणाम् अपहारिन् pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
अभिशंसिन् अभिशंसिन् pos=a,g=m,c=6,n=p