Original

स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् ।याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ।तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ ३० ॥

Segmented

स्पृशताम् ब्राह्मणम् गाम् च पादेन अग्निम् च याम् लभेत् या अप्सु श्लेष्म पुरीषम् वा मूत्रम् वा मुञ्चताम् गतिः ताम् गच्छेयम् गतिम् घोराम् न चेद् हन्याम् जयद्रथम्

Analysis

Word Lemma Parse
स्पृशताम् स्पृश् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
पादेन पाद pos=n,g=m,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
याम् यद् pos=n,g=f,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
या यद् pos=n,g=f,c=1,n=s
अप्सु अप् pos=n,g=m,c=7,n=p
श्लेष्म श्लेष्मन् pos=n,g=n,c=2,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
वा वा pos=i
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
वा वा pos=i
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
गतिः गति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
गतिम् गति pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
pos=i
चेद् चेद् pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s