Original

वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ।अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ॥ २९ ॥

Segmented

वेद-अध्यायिनम् अत्यर्थम् संशितम् वा द्विजोत्तमम् अवमन्यमानो यान् याति वृद्धान् साधून् तथा गुरून्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्यायिनम् अध्यायिन् pos=a,g=m,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
संशितम् संशित pos=a,g=m,c=2,n=s
वा वा pos=i
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
अवमन्यमानो अवमन् pos=va,g=m,c=1,n=s,f=part
यान् यद् pos=n,g=m,c=2,n=p
याति या pos=v,p=3,n=s,l=lat
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
साधून् साधु pos=a,g=m,c=2,n=p
तथा तथा pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p