Original

पायसं वा यवान्नं वा शाकं कृसरमेव वा ।संयावापूपमांसानि ये च लोका वृथाश्नताम् ।तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥ २८ ॥

Segmented

पायसम् वा यव-अन्नम् वा शाकम् कृसरम् एव वा संयाव-अपूप-मांसानि ये च लोका वृथा अश्नताम् तान् अह्ना एव अधिगच्छेयम् न चेद् हन्याम् जयद्रथम्

Analysis

Word Lemma Parse
पायसम् पायस pos=n,g=n,c=2,n=s
वा वा pos=i
यव यव pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
वा वा pos=i
शाकम् शाक pos=n,g=n,c=2,n=s
कृसरम् कृसर pos=n,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i
संयाव संयाव pos=n,comp=y
अपूप अपूप pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
लोका लोक pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
अश्नताम् अश् pos=va,g=m,c=6,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अह्ना अहर् pos=n,g=n,c=3,n=s
एव एव pos=i
अधिगच्छेयम् अधिगम् pos=v,p=1,n=s,l=vidhilin
pos=i
चेद् चेद् pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s