Original

भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् ।ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥ २७ ॥

Segmented

भुक्त-पूर्वाम् स्त्रियम् ये च निन्दताम् अघ-शंसिन् ब्रह्म-घ्नानाम् च ये लोका ये च गो घातिनाम् अपि

Analysis

Word Lemma Parse
भुक्त भुज् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
निन्दताम् निन्द् pos=va,g=m,c=6,n=p,f=part
अघ अघ pos=n,comp=y
शंसिन् शंसिन् pos=a,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्नानाम् घ्न pos=a,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
गो गो pos=i
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
अपि अपि pos=i