Original

साधूनसूयतां ये च ये चापि परिवादिनाम् ।ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥ २६ ॥

Segmented

साधून् असूयताम् ये च ये च अपि परिवादिनाम् ये च निक्षेप-हर्तृ ये च विश्वास-घातिनाम्

Analysis

Word Lemma Parse
साधून् साधु pos=a,g=m,c=2,n=p
असूयताम् असूय् pos=va,g=m,c=6,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
परिवादिनाम् परिवादिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
निक्षेप निक्षेप pos=n,comp=y
हर्तृ हर्तृ pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
विश्वास विश्वास pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p