Original

ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् ।गुरुदारगामिनां ये च पिशुनानां च ये तथा ॥ २५ ॥

Segmented

ये लोका मातृ-हन्तॄणाम् ये च अपि पितृ-घातिनाम् गुरु-दार-गामिनाम् ये च पिशुनानाम् च ये तथा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
मातृ मातृ pos=n,comp=y
हन्तॄणाम् हन्तृ pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पितृ पितृ pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पिशुनानाम् पिशुन pos=a,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तथा तथा pos=i