Original

रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन ।अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥ २३ ॥

Segmented

रक्षमाणाः च तम् संख्ये ये माम् योत्स्यन्ति केचन अपि द्रोण-कृपौ वीरौ छादयिष्यामि ताञ् शरैः

Analysis

Word Lemma Parse
रक्षमाणाः रक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
केचन कश्चन pos=n,g=m,c=1,n=p
अपि अपि pos=i
द्रोण द्रोण pos=n,comp=y
कृपौ कृप pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
छादयिष्यामि छादय् pos=v,p=1,n=s,l=lrt
ताञ् तद् pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p