Original

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् ।भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ २१ ॥

Segmented

न च अस्मान् शरणम् गच्छेत् कृष्णम् वा पुरुषोत्तमम् भवन्तम् वा महा-राज श्वो ऽस्मि हन्ता जयद्रथम्

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
वा वा pos=i
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
वा वा pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्वो श्वस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हन्ता हन् pos=v,p=3,n=s,l=lrt
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s