Original

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् ।न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ २० ॥

Segmented

सत्यम् वः प्रतिजानामि श्वो ऽस्मि हन्ता जयद्रथम् न चेद् वध-भयात् भीतो धार्तराष्ट्रान् प्रहास्यति

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=4,n=p
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
श्वो श्वस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हन्ता हन् pos=v,p=3,n=s,l=lrt
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
pos=i
चेद् चेद् pos=i
वध वध pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रहास्यति प्रहा pos=v,p=3,n=s,l=lrt