Original

व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः ।प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥ २ ॥

Segmented

प्रतिव्यूह्य रथ-अनीकम् यतमानम् तथा रणे

Analysis

Word Lemma Parse
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
रणे रण pos=n,g=m,c=7,n=s