Original

पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् ।उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ १९ ॥

Segmented

पाणिम् पाणौ विनिष्पिष्य श्वसमानो अश्रु-नेत्रवत् उन्मत्त इव विप्रेक्षन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
पाणिम् पाणि pos=n,g=m,c=2,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
विनिष्पिष्य विनिष्पिष् pos=vi
श्वसमानो श्वस् pos=va,g=m,c=1,n=s,f=part
अश्रु अश्रु pos=n,comp=y
नेत्रवत् नेत्रवत् pos=a,g=m,c=1,n=s
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विप्रेक्षन्न् विप्रेक्ष् pos=v,p=3,n=p,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan