Original

प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः ।कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ १८ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् वासविः क्रोध-मूर्छितः कम्पमानो ज्वरेण इव निःश्वस् च मुहुः मुहुः

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
वासविः वासवि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
कम्पमानो कम्प् pos=va,g=m,c=1,n=s,f=part
ज्वरेण ज्वर pos=n,g=m,c=3,n=s
इव इव pos=i
निःश्वस् निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i