Original

विषण्णवदनाः सर्वे परिगृह्य धनंजयम् ।नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ॥ १७ ॥

Segmented

विषण्ण-वदनाः सर्वे परिगृह्य धनंजयम् नेत्रैः अनिमिषैः दीनाः प्रत्यवेक्षन् परस्परम्

Analysis

Word Lemma Parse
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिगृह्य परिग्रह् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
अनिमिषैः अनिमिष pos=a,g=n,c=3,n=p
दीनाः दीन pos=a,g=m,c=1,n=p
प्रत्यवेक्षन् प्रत्यवेक्ष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s