Original

संजय उवाच ।ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् ।हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥ १६ ॥

Segmented

संजय उवाच ततो ऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् हा पुत्र इति निःश्वस्य व्यथितो न्यपतद् भुवि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
हा हा pos=i
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
निःश्वस्य निःश्वस् pos=vi
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s