Original

एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ।स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥ १५ ॥

Segmented

एतावद् एव निर्वृत्तम् अस्माकम् शोक-वर्धनम् स च एवम् पुरुष-व्याघ्रः स्वर्ग-लोकम् अवाप्तवान्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=1,n=s
एव एव pos=i
निर्वृत्तम् निर्वृत् pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
शोक शोक pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
एवम् एवम् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part