Original

बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह ।ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ॥ १४ ॥

Segmented

बृहद्बलम् च राजानम् स्वर्गेण आजौ प्रयोज्य ह ततः परम-धर्म-आत्मा दिष्टान्तम् उपजग्मिवान्

Analysis

Word Lemma Parse
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
स्वर्गेण स्वर्ग pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
प्रयोज्य प्रयोजय् pos=vi
pos=i
ततः ततस् pos=i
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part