Original

स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् ।राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥ १३ ॥

Segmented

स तु हत्वा सहस्राणि द्विप-अश्व-रथ-सादिन् राज-पुत्र-शतम् च अग्र्यम् वीरान् च अलक्षितान् बहून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
हत्वा हन् pos=vi
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
द्विप द्विप pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
pos=i
अलक्षितान् अलक्षित pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p