Original

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥ १२ ॥

Segmented

ततो दौःशासनिः क्षिप्रम् तथा तैः विरथीकृतम् संशयम् परमम् प्राप्य दिष्टान्तेन अभ्ययोजयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
तथा तथा pos=i
तैः तद् pos=n,g=m,c=3,n=p
विरथीकृतम् विरथीकृ pos=va,g=m,c=2,n=s,f=part
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
दिष्टान्तेन दिष्टान्त pos=n,g=m,c=3,n=s
अभ्ययोजयत् अभियोजय् pos=v,p=3,n=s,l=lan