Original

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ ११ ॥

Segmented

परिवार्य तु तैः सर्वैः युधि बालो महा-रथैः यतमानः परम् शक्त्या बहुभिः विरथीकृतः

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
बालो बाल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
यतमानः यत् pos=va,g=m,c=1,n=s,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
विरथीकृतः विरथीकृ pos=va,g=m,c=1,n=s,f=part