Original

ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः ।कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ १० ॥

Segmented

ततो द्रोणः कृपः कर्णो द्रौणि च स बृहद्बलः कृतवर्मा च सौभद्रम् षड् रथाः पर्यवारयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
षड् षष् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan