Original

युधिष्ठिर उवाच ।त्वयि याते महाबाहो संशप्तकबलं प्रति ।प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥ १ ॥

Segmented

युधिष्ठिर उवाच त्वयि याते महा-बाहो संशप्तक-बलम् प्रति प्रयत्नम् अकरोत् तीव्रम् आचार्यो ग्रहणे मम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वयि त्वद् pos=n,g=,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
संशप्तक संशप्तक pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s