Original

किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् ।तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ ॥ ९ ॥

Segmented

किम् स्विद् वयम् अपेत-अर्थम् अश्लिष्टम् असमञ्जसम् तौ उभौ प्रतिवक्ष्यामो हृषीकेश-धनंजयौ

Analysis

Word Lemma Parse
किम् किम् pos=i
स्विद् स्विद् pos=i
वयम् मद् pos=n,g=,c=1,n=p
अपेत अपे pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अश्लिष्टम् अश्लिष्ट pos=a,g=m,c=2,n=s
असमञ्जसम् असमञ्जस pos=a,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
प्रतिवक्ष्यामो प्रतिवच् pos=v,p=1,n=p,l=lrt
हृषीकेश हृषीकेश pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d