Original

कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् ।सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥ ८ ॥

Segmented

कथम् द्रक्ष्यामि कौन्तेयम् सौभद्रे निहते ऽर्जुनम् सुभद्राम् वा महाभागाम् प्रियम् पुत्रम् अपश्यतीम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
वा वा pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपश्यतीम् अपश्यत् pos=a,g=f,c=2,n=s