Original

स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् ।प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ॥ ७ ॥

Segmented

स तीर्त्वा दुस्तरम् वीरो द्रोण-अनीक-महा-अर्णवम् प्राप्य दौःशासनिम् कार्ष्णिः यातो वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तीर्त्वा तृ pos=vi
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
दौःशासनिम् दौःशासनि pos=n,g=m,c=2,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s