Original

यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे ।प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ ५ ॥

Segmented

यस्य शूरा महा-इष्वासाः प्रत्यनीक-गताः रणे प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
शूरा शूर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
प्रत्यनीक प्रत्यनीक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
प्रभग्ना प्रभञ्ज् pos=va,g=m,c=1,n=p,f=part
विनिवर्तन्ते विनिवृत् pos=v,p=3,n=p,l=lat
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p