Original

ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥ ३ ॥

Segmented

ततो युधिष्ठिरो राजा विललाप सु दुःखितः अभिमन्यौ हते वीरे भ्रातुः पुत्रे महा-रथे

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s