Original

न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता ।इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥ २१ ॥

Segmented

न मे जयः प्रीति-करः न राज्यम् न च अमर-त्वम् न सुरैः सलोकता इमम् समीक्ष्य अप्रतिवीर्य-पौरुषम् निपातितम् देव-वर-आत्मज-आत्मजम्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
जयः जय pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
pos=i
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
सलोकता सलोकता pos=n,g=f,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
अप्रतिवीर्य अप्रतिवीर्य pos=a,comp=y
पौरुषम् पौरुष pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
वर वर pos=a,comp=y
आत्मज आत्मज pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s