Original

क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः ।व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ॥ २० ॥

Segmented

क्षुद्रः क्षुद्र-सहायः च स्व-पक्ष-क्षयम् आतुरः व्यक्तम् दुर्योधनो दृष्ट्वा शोचन् हास्यति जीवितम्

Analysis

Word Lemma Parse
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
स्व स्व pos=a,comp=y
पक्ष पक्ष pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
हास्यति हा pos=v,p=3,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s