Original

उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् ।तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ॥ २ ॥

Segmented

उपोपविष्टा राजानम् परिवार्य युधिष्ठिरम् तद् एव दुःखम् ध्यायन्तः सौभद्र-गत-मानसाः

Analysis

Word Lemma Parse
उपोपविष्टा उपोपविश् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
ध्यायन्तः ध्या pos=va,g=m,c=1,n=p,f=part
सौभद्र सौभद्र pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p