Original

परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः ।तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ॥ १८ ॥

Segmented

परेभ्यो अपि अभय-अर्थिभ्यः यो ददाति अभयम् विभुः तस्य अस्माभिः न शक्तः त्रा अद्य आत्मजः भयात्

Analysis

Word Lemma Parse
परेभ्यो पर pos=n,g=m,c=4,n=p
अपि अपि pos=i
अभय अभय pos=n,comp=y
अर्थिभ्यः अर्थिन् pos=a,g=m,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
अभयम् अभय pos=n,g=n,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
त्रा त्रा pos=vi
अद्य अद्य pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
भयात् भय pos=n,g=n,c=5,n=s