Original

महेन्द्रशत्रवो येन हिरण्यपुरवासिनः ।अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ॥ १७ ॥

Segmented

महा-इन्द्र-शत्रवः येन हिरण्यपुर-वासिनः अक्ष्णोः निमेष-मात्रेण पौलोमाः स गणाः हताः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
हिरण्यपुर हिरण्यपुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
पौलोमाः पौलोम pos=n,g=m,c=1,n=p
pos=i
गणाः गण pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part