Original

यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः ।निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥ १६ ॥

Segmented

यस्य श्लाघन्ति विबुधाः कर्माणि ऊर्जित-कर्मणः निवात-कवचान् जघ्ने कालकेयान् च वीर्यवान्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
श्लाघन्ति श्लाघ् pos=v,p=3,n=p,l=lat
विबुधाः विबुध pos=n,g=m,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
ऊर्जित ऊर्जय् pos=va,comp=y,f=part
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
निवात निवात pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
कालकेयान् कालकेय pos=n,g=m,c=2,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s