Original

अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली ।वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ॥ १५ ॥

Segmented

अलुब्धो मतिमान् ह्रीमान् क्षमावान् रूपवान् बली वपुष्मान् मान-कृत् वीरः प्रियः सत्य-परायणः

Analysis

Word Lemma Parse
अलुब्धो अलुब्ध pos=a,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
मान मान pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s