Original

नो चेद्धि वयमप्येनं महीमनुशयीमहि ।बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥ १४ ॥

Segmented

नो चेद् हि वयम् अपि एनम् महीम् अनुशयीमहि बीभत्सोः कोप-दीप्तस्य दग्धाः कृपण-चक्षुषा

Analysis

Word Lemma Parse
नो नो pos=i
चेद् चेद् pos=i
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
अनुशयीमहि अनुशी pos=v,p=1,n=p,l=vidhilin
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
कोप कोप pos=n,comp=y
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
कृपण कृपण pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s