Original

कथं हि बालस्तरुणो युद्धानामविशारदः ।सदश्व इव संबाधे विषमे क्षेममर्हति ॥ १३ ॥

Segmented

कथम् हि बालः तरुणः युद्धानाम् अविशारदः सत्-अश्वः इव संबाधे विषमे क्षेमम् अर्हति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
बालः बाल pos=n,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
युद्धानाम् युद्ध pos=n,g=n,c=6,n=p
अविशारदः अविशारद pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
इव इव pos=i
संबाधे सम्बाध pos=n,g=m,c=7,n=s
विषमे विषम pos=a,g=m,c=7,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat