Original

न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते ।मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ॥ ११ ॥

Segmented

न लुब्धो बुध्यते दोषतः मोहात् लोभः प्रवर्तते मधु-लिप्सुः हि न अपश्यम् प्रपातम् इदम् ईदृशम्

Analysis

Word Lemma Parse
pos=i
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
बुध्यते बुध् pos=v,p=3,n=s,l=lat
दोषतः दोष pos=n,g=m,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
मधु मधु pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
हि हि pos=i
pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s