Original

संजय उवाच ।तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे ।विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ॥ १ ॥

Segmented

संजय उवाच तस्मिन् तु निहते वीरे सौभद्रे रथ-यूथपे विमुक्त-रथ-संनाहाः सर्वे निक्षिप्त-कार्मुकाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
यूथपे यूथप pos=n,g=m,c=7,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p