Original

ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष ।अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ९ ॥

Segmented

ततो दौःशासनिः क्रुद्धो गदाम् उद्यम्य मारिष अभिदुद्राव सौभद्रम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan