Original

ततः सुबलदायादं कालकेयमपोथयत् ।जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥ ७ ॥

Segmented

ततः सुबल-दायादम् कालकेयम् अपोथयत् जघान च अस्य अनुचरान् गान्धारान् सप्तसप्ततिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुबल सुबल pos=n,comp=y
दायादम् दायाद pos=n,g=m,c=2,n=s
कालकेयम् कालकेय pos=n,g=m,c=2,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
सप्तसप्ततिम् सप्तसप्तति pos=n,g=f,c=2,n=s