Original

तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ॥ ६ ॥

Segmented

तस्य अश्वान् गदया हत्वा तथा उभौ पार्ष्णिसारथी शर-आचित-अङ्गः सौभद्रः श्वाविध्-वत् प्रत्यदृश्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
हत्वा हन् pos=vi
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
शर शर pos=n,comp=y
आचित आचि pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
श्वाविध् श्वाविध् pos=n,comp=y
वत् वत् pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan