Original

अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महारथम् ।रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम् ॥ ५३ ॥

Segmented

अपेत-विध्वंस्-महार्ह-भूषणम् निपातितम् शक्र-समम् महा-रथम् रणे ऽभिमन्युम् ददृशुः तदा जना व्यपवह्-हव्यम् सदसि इव पावकम्

Analysis

Word Lemma Parse
अपेत अपे pos=va,comp=y,f=part
विध्वंस् विध्वंस् pos=va,comp=y,f=part
महार्ह महार्ह pos=a,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
शक्र शक्र pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
जना जन pos=n,g=m,c=1,n=p
व्यपवह् व्यपवह् pos=va,comp=y,f=part
हव्यम् हव्य pos=n,g=m,c=2,n=s
सदसि सदस् pos=n,g=n,c=7,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s