Original

पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः पिशाचसंघा विविधाः सुभैरवाः ।सुनन्दिताः प्राणभृतां भयंकराः समानभक्षाः श्वसृगालपक्षिणः ॥ ५१ ॥

Segmented

पिबन्ति च अश्नन्ति च यत्र दुर्दृशाः पिशाच-संघाः विविधाः सु भैरवाः सु नन्दिताः प्राणभृताम् भयंकराः समान-भक्षाः श्व-सृगाल-पक्षिणः

Analysis

Word Lemma Parse
पिबन्ति पा pos=v,p=3,n=p,l=lat
pos=i
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
pos=i
यत्र यत्र pos=i
दुर्दृशाः दुर्दृश pos=a,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
विविधाः विविध pos=a,g=m,c=1,n=p
सु सु pos=i
भैरवाः भैरव pos=a,g=m,c=1,n=p
सु सु pos=i
नन्दिताः नन्द् pos=va,g=m,c=1,n=p,f=part
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
भयंकराः भयंकर pos=a,g=m,c=1,n=p
समान समान pos=a,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
श्व श्वन् pos=n,comp=y
सृगाल सृगाल pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p