Original

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥ ५ ॥

Segmented

स गदाम् उद्यताम् दृष्ट्वा ज्वलन्तीम् अशनीम् इव अपाक्रामद् रथोपस्थाद् विक्रमान् त्रीन् नर-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i
अपाक्रामद् अपक्रम् pos=v,p=3,n=s,l=lan
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s