Original

अतीव हृष्टाः श्वसृगालवायसा बडाः सुपर्णाश्च वृकास्तरक्षवः ।वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसंघाश्च सुदारुणा रणे ॥ ४७ ॥

Segmented

वयांस्य् असृक्पान्य् अथ रक्षसाम् गणाः पिशाच-संघाः च सु दारुणाः रणे

Analysis

Word Lemma Parse
वयांस्य् वयस् pos=n,g=n,c=1,n=p
असृक्पान्य् असृक्प pos=a,g=n,c=1,n=p
अथ अथ pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s