Original

प्रविद्धवर्माभरणा वरायुधा विपन्नहस्त्यश्वरथानुगा नराः ।महार्हशय्यास्तरणोचिताः सदा क्षितावनाथा इव शेरते हताः ॥ ४६ ॥

Segmented

प्रव्यध्-वर्म-आभरणाः वर-आयुधाः विपन्न-हस्ति-अश्व-रथ-अनुगाः नराः महार्ह-शय्या-आस्तरण-उचिताः सदा क्षितौ अनाथाः इव शेरते हताः

Analysis

Word Lemma Parse
प्रव्यध् प्रव्यध् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
विपन्न विपद् pos=va,comp=y,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
महार्ह महार्ह pos=a,comp=y
शय्या शय्या pos=n,comp=y
आस्तरण आस्तरण pos=n,comp=y
उचिताः उचित pos=a,g=m,c=1,n=p
सदा सदा pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अनाथाः अनाथ pos=a,g=m,c=1,n=p
इव इव pos=i
शेरते शी pos=v,p=3,n=p,l=lat
हताः हन् pos=va,g=m,c=1,n=p,f=part