Original

रथाश्ववृन्दैः सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः ।निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना ॥ ४५ ॥

Segmented

रथ-अश्व-वृन्दैः सह सादिन् हतैः प्रव्यध्-भाण्ड-आभरणैः पृथग्विधैः निरस्त-जिह्वा-दशन-अन्त्र-लोचनैः धरा बभौ घोर-विरूप-दर्शना

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
सह सह pos=i
सादिन् सादिन् pos=n,g=n,c=3,n=p
हतैः हन् pos=va,g=n,c=3,n=p,f=part
प्रव्यध् प्रव्यध् pos=va,comp=y,f=part
भाण्ड भाण्ड pos=n,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p
निरस्त निरस् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,comp=y
दशन दशन pos=n,comp=y
अन्त्र अन्त्र pos=n,comp=y
लोचनैः लोचन pos=n,g=n,c=3,n=p
धरा धरा pos=n,g=f,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
विरूप विरूप pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s